Vaishnava Samhita. Ganga Yamuna Charitam. Vol II Book VI Chp 4 Shlokas 26 - 27

उच्छिष्टं  गुरुदेवस्य प्रसादञ्च श्रियः पतेः 
लब्ध्वा च गङ्गायमुने चक्रतुः प्राणधारणम्  ||
सङ्कीर्तयन्त्यौ नृत्यन्त्यौ सन्ततं केशवालये 
गोपीभावेन मुह्यन्त्यौ चक्रतुः सुखज जीवनम्  ||

Accepting that food which was the prasada of Shri Krishna and which was tasted by the guru they led a happy life. Intoxicated with Gopi Prem they spent their time dancing and singing incessantly at the temple of Lord Shri Krishna.