Vaishnava Samhita. Sakshi Gopala Charitam. Vol III Book VI Chp 23 Shlokas 6 - 10

श्रीविद्यानगरे कश्चि दासीद्वैष्णवपुङ्गवः |
कल्याणब्रह्मचारीति विख्यातः सद्गुणान्वितः ||
न माता न पिता तस्य न भ्राता न च पोषकः |
अनाथः कृपणश्चासीन्नित्यं भिक्षान्नजीवनः ||
कदाचिद्ब्राह्मणः कश्चिज्जरठो धनिकस्तथा |
प्रतस्थे तीर्थयात्रायै तेनापि वटुना सह ||
ब्रह्मचारी महाशान्तस्तस्य वृद्धस्य सन्ततम् |
आचरन् सादरं सेवामनुयात्रां चकार सः ||
इतस्ततः सञ्चरन्तौ भगवद्ध्यानतत्परौ |
श्रीमद्बृन्दावनं पुण्यं प्रापतुर्यात्रिकौ सुखम् ||        

There was a noble vaishnava called Kalyana Brahmachari in Vidhyanagar. He had lost his parents and had no relatives. As an orphanage having none to fend for him, he was whiling away his life begging for food. Once, a rich old man went on a pilgrimage. He took Kalyana Brahmachari with him. Brahmachari rendered all service ceaselessly to that old man with all kindness. They visited many places immersed in the thoughts of Bhagavan. Finally they reached Shri Brindavan very comfortably.