Vaishnava Samhita. Shri Krishnadasa Charitam. Vol III Book VII Chp 6 Shlokas 8 - 11

तस्याः सङ्कीर्तनं श्रुत्वा कृष्णदासो महामनाः |

प्रविवेश गृहं तस्याः सदाचारयुतोपि सः ||

तत्र षोडशवर्षीयां सौन्दर्यपरिपूरिताम् |

ददर्श रञ्जनीं वेश्यां गानविद्याविचक्षनाम् ||

तस्या दर्शनमात्रेण परमानन्दसम्युतः |

शुश्राव च तया गीतं मधुरं कृष्णकीर्तनम् ||

कीर्तनावासरे भक्तः कृष्णदासस्तु रञ्जनीम् |

दत्वा बहुधनं तस्यै प्रहृष्टो वाक्यमब्रवीत् ||

Though endowed with a blemishless character, the large hearted Krishnadasa entered her house. He saw the sixteen year old beautiful girl singing joyfully. Krishnadasa felt very happy to see her. He listened to her sweet music devoted to Shri krishna. Krishnadasa rewarded her adequately keenly listening to that music. Then he addressed her thus, happily.