Ramadasa Charitam. Vol III Book VII Chp 23 Shlokas 14 - 15
श्रीसद्गुरुरुवाच
इति क्रन्दन् दीनदीनं रामदासो हरिं स्मरन् |
श्रीकृष्णमन्दिरद्वारे निद्रां प्राप यदृच्छया ||
तस्य स्वप्ने कृपासिन्धुर्दत्वैव निजदर्शनम् |
उवाच मधुरं वाक्यं सान्त्वयन् भक्तपुङ्गवम् ||
Shri Sadguru said
Thus lamenting immersed in the thought of Shri Hari, Ramadasa slept lying near the temple gate. Shri Bhagavan, the Ocean of mercy, blessed him with His darshan in his dream. He consoled the great bhakta with very sweet words.