Govardhana Charitam. Vol III Book VII Chp 22 Shlokas 16 - 18
उवाच च गृहे तस्मिन् तयोर्भक्त्या वशीकृतः |
विष्णुदासोपि सानन्दं कीर्तयन् सन्ततं हरिम् ||
तौ दम्पती प्रेमपूर्वं कीर्तयन्तौ सदा हरिम् |
कुर्वन्तौ गुरुशुश्रूषां कुटुम्बे सुखमूषतुः ||
तयोः कुटुम्बं लोकेस्मिन्नपि बन्धस्य कारणम् |
विष्णुदासस्य सानिध्याद्वैकुण्ठमभवद्वत ||
Convinced by their Bhakti for him, Shri Vishnudasa stayed in their house doing Hari Kirtan always with great joy. The couple too led a very happy family life all the time engaged in Hari Kirtan and service ti their guru. Family life which normally results in attachment and bondage to this earth brought the Vaikuntha here for them due to their association with Shri Vishnudasa.