Kabirdasa Charitam II Vol III Book IX Chp 2 Shlokas 5 - 7
कदाचिज्ज्ञानदेवोsपि नामदेवसमन्वितः |
आजगाम कबीरस्य गृहं वैष्णवपुङ्गवः ||
तौ दृष्ट्वा वैष्णवश्रेष्ठो दत्वा पान्दुरङ्गप्रियौ महान् |
प्रेम्णैव पूजयामास दत्वा पाद्यं तथाssसनम् ||
पूजितौ च कबीरेण महान्तौ वीट्ठलप्रियौ |
गृहालिन्दे निषण्णौ तौ चक्रतुः कीर्तनं हरेः ||
Kabirdasa Charitam II Vol III Book IX Chp 2 Shlokas 5 - 7
Once, Gnanadeva, the great vaishnava along with Namadeva reached the house of Kabir. Kabir was immensely happy to receive those vaishnavas, staunch bhaktas of Lord Panduranga, at this house. He worshipped them, offering seats and feet-wash. Thus worshipped by Kabir, those exalted personalities and bhaktas of Lord Panduranga sat on his portico and carried on Hari bhajan.