Nanak Deva Charitam Vol III Book IX Chp 14 Shlokas 19 - 24
योषित ऊचुः
मानभङ्गे तु संप्राप्ते प्रानैरेभिक्ष्च किं फलम् |
तिरस्कृतानां भर्त्रापि दूषितानां खलैरपि ||
नष्टः पत्व्रताधर्मः प्राणैः प्रियतरो हि नः |
न लभ्यते पुण्यलोकस्त्वमाभिर्हन्त सद्गुरो |
नानक उवाच
यवनैर्दूषितानां तु बलात्कारेण केवलम् |
दोषो न विद्यते नूनं साध्वीनां सुह्रदां हि वः ||
तस्माद्धि नाधिकारोस्ति वेदोक्तेष्वापि कर्मसु |
युष्माकामस्य पापस्य प्रायक्ष्चित्तं न विद्यते ||
तथा जनिष्यमाणानां पुत्राणामपि योषितः |
न क्वचिद्वैदिके धर्मेप्यधिकारो हि विद्यते ||
तथापि सर्वपापानां प्रायक्ष्चित्तमिदं परम् |
कीर्तनं राम रामेति सर्वमङ्गलदायकम् ||
The women said
Spoiled by the wicked and hence abandoned by our husbands, we have lost our dignity. In this condition what value life has for us? Oh! Gurudeva! Our chastity which is more lovable than life, is lost. Alas! We will not have any place in the heavens.
Guru Nanak said
You women are good hearted and faultless. You have been spoiled forcefully by the yavana’s. You are not fit to perform the acts enlisted by the Vedas. Moreover, I do not know the way of deliverances out of this sin. Even your progeny cannot have any claim to follow the path of dharma ordained by the Vedas. Yet, you can chant the Divine Name of Lord Shri Rama. Rama Nama Kirtan is capable of bestowing all good on anyone who chants it. This is the best way of deliverance out of all sins.