Vaishnava Samhita. Mohandasa Charitam Vol III Book X Chp 9 Shlokas 11 - 17

Mohandasa Charitam Vol III Book X Chp 9 Shlokas 11 - 17

वेदं रामायणञ्चैव महाभारतमेव च |

श्रीमद्भागवतञ्चापि पठन्त्यत्रैव भारते ||

अरुन्धत्यनसूयापि कौसल्या जानकी तथा |

एवं पतिव्रता नार्यः सञ्जाता भारते किल ||

राघवः केशवक्ष्चापि व्यासक्ष्च कपिलस्तथा |

अवतारा ह्यसंख्यो जायन्ते भारते किल ||

वरदो रङ्गनाथस्य वेङ्कटेशक्ष्च विट्ठलः |

अर्चावतारा बहवः क्रीडन्ति किल भारते ||

मध्वो रामानुजक्ष्चापि निम्बार्कः शङ्करस्तथा |

रामानन्दादयक्ष्चापि ह्यवतीर्णास्तु भारते ||

भगवान् कृष्णचैतन्यो वल्लभाचार्य एव च |

ज्ञानेक्ष्वरदयक्ष्चापि ह्यवतीर्णास्तु भारते ||

अहिंसा सत्यमक्रोधं ब्रह्मचर्यं दयापि च |

एवं बहुविधो धर्मो भारतेस्मिन् प्रकाशते ||

The holy Vedas, Ramayana, Mahabharata, Shrimad Bhagavatam, etc are read by the people of this country alone. Chaste women like Arundhati, Anasuya, Kousalya and Janaki were born on this land only. Is not Bharat the birth place of many incarnations of the Supreme Being like Rama, Krishna, Kabila, Vyasa and many others? Is not the divine play of the Archavataras like Venkatesha, Varadaraja, Ranganatha and Panduranga taking place in India? Great preachers like Madhava, Ramanuja, Nimbharka, Shankaracharya and Ramananda were born in India alone. Even those great men like Bhagavan Krishna Chaitanya, Vallabhacharya and Gnaneshwara were born in the same country Bharat. Righteous values like non-violence, truth, brahmacharya, mercy and many virtues shine bright on this land only.