यः कुर्यादञ्जलिं दृष्ट्वा पुण्यश्लोकस्य किङ्करान् |
अञ्जलिं सर्वदा तस्मै कुर्वन्ति निखिलाः सुराः ||
प्रदक्षिणञ्च यः कुर्यात् सञ्जनान् सुप्रसन्नधीः |
लभ्यते तेन सर्वं तद्भूप्रदक्षिणजं फलम् ||
विलुठन् भक्तवर्याणां पादरेणुषु विह्वलः |
वशङ्करोति गोविन्दं योगिनामपि दुर्लभम् ||
सहस्त्रजिह्वो नागेन्द्रः साधुमाहात्म्यमुत्तमम् |
वक्तुं नैव हि शक्नोति तन्मया वर्ण्यते कथम् ||
All the devas pay respect to that person who pays reverence to the haridasa. The spiritual benefit of going round the whole earth is attained by that person who goes around the sadhus with a clear and pious heart. The one who rolls down on the sacred dust of the holy feet of the bhaktas of Shri Hari and sheds tears, brings under his spell Shri Govinda, who is unattainable even to the yogis. Even Aadishesha, who has got thousand tongues, can not explain fully the glory of the sadhus. Then how can I explain that ?