Vaishnava Samhita. Charanadasa Charitam. Vol III Book VII Chp 20 Shlokas 26 - 30

Charanadasa Charitam. Vol III Book VII Chp 20 Shlokas 26 - 30

श्रीसद्गुरुरुवाच

एवं संप्रार्थयामास प्रेमगद्गदभाषया |

कृष्णं चरणदासोऽयं साक्षात्कृत्य जगत्पतिम् ||

ततक्ष्चरणदासोपि गोविन्दस्य निदेषितः |

लोके प्रकाशयामास कृष्णभक्तिं कृपानिधिः ||

प्रतिग्रामं सञ्चरंक्ष्च कीर्तयन्नन्दनन्दनम् |

जनान् बहूंक्ष्चकारायं भक्तिमार्गानुसारिणः ||

शुकदेवप्रसादेन लब्ध्वा श्रीकृष्णदर्शनम् |

धर्मं भागवतं लोके पालयामास सद्गुरुः ||

एवं चरणदासस्य चरितं कल्मषापहम् |

यः पठेच्छ्रद्धया नित्यं प्राप्नुयात् स हि केशवम् ||श्रीसद्गुरुरुवाच

एवं संप्रार्थयामास प्रेमगद्गदभाषया |

कृष्णं चरणदासोऽयं साक्षात्कृत्य जगत्पतिम् ||

ततक्ष्चरणदासोपि गोविन्दस्य निदेषितः |

लोके प्रकाशयामास कृष्णभक्तिं कृपानिधिः ||

प्रतिग्रामं सञ्चरंक्ष्च कीर्तयन्नन्दनन्दनम् |

जनान् बहूंक्ष्चकारायं भक्तिमार्गानुसारिणः ||

शुकदेवप्रसादेन लब्ध्वा श्रीकृष्णदर्शनम् |

धर्मं भागवतं लोके पालयामास सद्गुरुः ||

एवं चरणदासस्य चरितं कल्मषापहम् |

यः पठेच्छ्रद्धया नित्यं प्राप्नुयात् स हि केशवम् ||

Shri Sadguru continued

Beholding Shri Krishna, the Lord of the worlds, face to face, Charanadasa prayed to Him like this in words choked with emotion. Then, as ordered by Shri Govinda, Charanadasa spread Krishna Bhakti all over the world. He used to visit each village singing the praise of Shri Krishna and make many people follow the path of Bhakti. Thus getting the coveted darshan of Shri Krishna due to the blessing of Shri Shuka and becoming a great preceptor, Charanadasa established and safeguarded the Bhagavata Dharma in this world. One who reads with involvement the life story of Charanadasa, that can eradicate all evils, reaches the lotus feet of Shri Keshava.

Thus ends chapter Twenty entitled ‘Charanadasa Charitam’ of Book VII of Shri Vaishnava Samhita composed by Shri Shri Krishna Premi Swamigal.