Satvikaraja Charitam. Vol III Book VII Chp 21 Shlokas 27 - 30
श्रीसद्गुरुरुवाच
इत्युक्तो भूपितक्ष्चापि चक्रे च शपथं ततः |
इतः परम् द्यूतलीलां न कुर्यामिति सुव्रतः ||
तत्रैवान्तर्दधे कृष्णो जगन्नाथः श्रियः पतिः |
आनन्दयन् भक्तमुख्यं दत्वा च निजदर्शनम् ||
ततः प्रभृति राजापि द्यूतलीलां विहाय च |
कालक्षेपं चकारैव सन्ततं हरिकीर्तनात् ||
तस्मात्साधुजनैलोके त्यक्तव्यं द्यूतसेवनम् |
धर्मनाशो बुद्धिनाशो धननाशो यतो भवेत् ||
Shri Sadguru continued
Getting this advice the king took an oath to give up gambling. Shri Jagannatha, the Lord Goddess Lakshmi, gave him darshan in His true form, made him extremely happy and then disappeared. From that day, giving up gambling the king spent all his time in Hari kirtan. Sadhus should abstain from gambling that causes the destruction of one’s wisdom, intelligence, wealth and dharma.
Thus ends Chapter Twenty One entitled ‘Satvikaraja Charitam’ of Book VII of Shri Vaishnava Samhita composed by Shri Shri Krishna Premi Swamigal