Pundarika Charitam Vol III Book VIII Chp 1 Shlokas 20 - 22
श्रीभगवानुवाच
अहं नारदवाक्येन श्रुत्वा ते भक्तिमीदृशीम् |
द्रष्टुमेवागतोस्म्यत्र त्वामेवं पित्रतृवत्सलम् ||
द्वारकापुरनाथोsहं श्रीकृष्ण इति नाम मे |
रुक्मिणीमपि जानीहि मम पत्नीं पतिव्रताम् ||
मम पित्रोरहञ्चापि कर्तुमिच्छामि पूजनम् |
ईदृशीं भक्तिनिष्ठां मे प्रयच्छ पितृवत्सल ||
Shri Bhagavan replied
Knowing your filial love through Narada, I came here to meet you. I am Shri Krishna, the king of Dwaraka. She is My wife Rukmini. Oh, affectionate and dedicated one, endowed with filial love! I too want to attend on My parents with dedication like you. Please give me such Bhakti towards My parents.