Vaishnava Samhita. Nanak Deva Charitam Vol III Book IX Chp 14 Shlokas 1 - 6

Nanak Deva Charitam Vol III Book IX Chp 14 Shlokas 1 - 6

भगवता उचुः

उपेक्ष्य वैदिकं मार्गं विष्णुभक्तिं तु केचन |

कुर्वन्ति श्रद्धया स्वामिन् तत्र कारणमुच्यताम् ||

श्रीसद्गुरुरुवाच

अशास्त्रीयेण मार्गेण शास्त्रयोनिर्जनार्दनः |

न प्रीणाति हरिर्नूनं भक्तानामपि साधवः ||

तस्माद्वर्णाश्रमाचारं कलिकालेन दूषितम् |

कुर्वन्नेव यथाशक्ति हरिमाराधयेद् द्विजः ||

अन्त्यजानां पुलिन्दानां मलेच्छानाञ्च विदेशिनाम् |

श्रौत =स्मार्तविधानेषु नाधिकारोस्ति साधवः ||

किन्तु सर्वत्र सर्वेपि हरेर्नामानुकीर्तने |

अधिकारिण एवेति शास्त्राणि प्रवदन्ति हि ||

येषां नैवाधिकारोस्ति श्रौतस्मार्तेषु कर्मसु |

तेषामेकं हि शरणं रामनामनुकीर्तनम् ||

पुण्यभूमिरियं हन्त कलिकालप्रचोदितैः |

व्याप्ता सर्वत्र यवनैर्दुराचारपरायणैः ||

The bhagavatas said

Some people develop devotion to Lord Vishnu, neglecting the path suggested by the Vedas. What is the reason for that?

Shir Sadguru said

Oh! Sadhus! Lord Janardana is the origin of all Shastras. He never gets satisfied with any path that ignores the value of the Shastras, even if followed by His own devotees. Hence, a brahmana should worship Lord Hari adhering to the Varnashrama Dharma (the caste system) which is marred by this Kaliyuga. Oh! Sadhus! The people of the low castes, the muslims and other foreigners have no right to follow the path shown by the Vedas and smritis and adopt the rituals suggested by therein. But everyone has the right to perform Hari Nama Kirtan everywhere according to the Shastras. Those who have no claim on the rituals earmarked by the Vedas and Smritis, have only one refuge, viz. Rama Nama Kirtan.