Vaishnava Samhita. Narasimha Mehta Charitam II. Vol III Book VI Chp 16 Shlokas 24 - 26

आजग्मुश्च पुनस्तत्र हरिकीर्तनतत्पराः |
नृसिह्ममेधसे सर्वमूचुर्वृत्तान्तमादरात् ||
तच्छ्रुत्वा वैष्णवश्रेष्ठः पत्रं दृष्ट्वा च सादरम् |
स्मृत्वा च भक्तवात्सल्यं श्रीपतेर्मूर्च्छितोsभवत् ||
ज्ञात्वा भगवतो लीलां वैष्णवा हृष्टमानसाः |
आश्चर्यं परमं प्रापुः सान्त्वयामासुरप्यमम् ||

The vaishnavas approached Narasimha Mehta, engaged in Hari kirtan all their way. They narrated to him what had transpired. Narasimha Mehta listened to the narration and saw the document. Recalling the compassion of Shri Bhagavan he fainted. The Vaishnavas too realized that it was the leela of Shri Bhagavan. With great joy they consoled Narasimha Mehta.